सुबन्तावली ?अपरायण

Roma

पुमान्एकद्विबहु
प्रथमाअपरायणः अपरायणौ अपरायणाः
सम्बोधनम्अपरायण अपरायणौ अपरायणाः
द्वितीयाअपरायणम् अपरायणौ अपरायणान्
तृतीयाअपरायणेन अपरायणाभ्याम् अपरायणैः अपरायणेभिः
चतुर्थीअपरायणाय अपरायणाभ्याम् अपरायणेभ्यः
पञ्चमीअपरायणात् अपरायणाभ्याम् अपरायणेभ्यः
षष्ठीअपरायणस्य अपरायणयोः अपरायणानाम्
सप्तमीअपरायणे अपरायणयोः अपरायणेषु

समास अपरायण

अव्यय ॰अपरायणम् ॰अपरायणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria