Declension table of ?aparāhata

Deva

MasculineSingularDualPlural
Nominativeaparāhataḥ aparāhatau aparāhatāḥ
Vocativeaparāhata aparāhatau aparāhatāḥ
Accusativeaparāhatam aparāhatau aparāhatān
Instrumentalaparāhatena aparāhatābhyām aparāhataiḥ aparāhatebhiḥ
Dativeaparāhatāya aparāhatābhyām aparāhatebhyaḥ
Ablativeaparāhatāt aparāhatābhyām aparāhatebhyaḥ
Genitiveaparāhatasya aparāhatayoḥ aparāhatānām
Locativeaparāhate aparāhatayoḥ aparāhateṣu

Compound aparāhata -

Adverb -aparāhatam -aparāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria