सुबन्तावली ?अपराहत

Roma

पुमान्एकद्विबहु
प्रथमाअपराहतः अपराहतौ अपराहताः
सम्बोधनम्अपराहत अपराहतौ अपराहताः
द्वितीयाअपराहतम् अपराहतौ अपराहतान्
तृतीयाअपराहतेन अपराहताभ्याम् अपराहतैः अपराहतेभिः
चतुर्थीअपराहताय अपराहताभ्याम् अपराहतेभ्यः
पञ्चमीअपराहतात् अपराहताभ्याम् अपराहतेभ्यः
षष्ठीअपराहतस्य अपराहतयोः अपराहतानाम्
सप्तमीअपराहते अपराहतयोः अपराहतेषु

समास अपराहत

अव्यय ॰अपराहतम् ॰अपराहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria