Declension table of ?aparāhṇetana

Deva

MasculineSingularDualPlural
Nominativeaparāhṇetanaḥ aparāhṇetanau aparāhṇetanāḥ
Vocativeaparāhṇetana aparāhṇetanau aparāhṇetanāḥ
Accusativeaparāhṇetanam aparāhṇetanau aparāhṇetanān
Instrumentalaparāhṇetanena aparāhṇetanābhyām aparāhṇetanaiḥ aparāhṇetanebhiḥ
Dativeaparāhṇetanāya aparāhṇetanābhyām aparāhṇetanebhyaḥ
Ablativeaparāhṇetanāt aparāhṇetanābhyām aparāhṇetanebhyaḥ
Genitiveaparāhṇetanasya aparāhṇetanayoḥ aparāhṇetanānām
Locativeaparāhṇetane aparāhṇetanayoḥ aparāhṇetaneṣu

Compound aparāhṇetana -

Adverb -aparāhṇetanam -aparāhṇetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria