सुबन्तावली ?अपराह्णेतन

Roma

पुमान्एकद्विबहु
प्रथमाअपराह्णेतनः अपराह्णेतनौ अपराह्णेतनाः
सम्बोधनम्अपराह्णेतन अपराह्णेतनौ अपराह्णेतनाः
द्वितीयाअपराह्णेतनम् अपराह्णेतनौ अपराह्णेतनान्
तृतीयाअपराह्णेतनेन अपराह्णेतनाभ्याम् अपराह्णेतनैः अपराह्णेतनेभिः
चतुर्थीअपराह्णेतनाय अपराह्णेतनाभ्याम् अपराह्णेतनेभ्यः
पञ्चमीअपराह्णेतनात् अपराह्णेतनाभ्याम् अपराह्णेतनेभ्यः
षष्ठीअपराह्णेतनस्य अपराह्णेतनयोः अपराह्णेतनानाम्
सप्तमीअपराह्णेतने अपराह्णेतनयोः अपराह्णेतनेषु

समास अपराह्णेतन

अव्यय ॰अपराह्णेतनम् ॰अपराह्णेतनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria