सुबन्तावली ?अपराह्णेतनRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अपराह्णेतनः | अपराह्णेतनौ | अपराह्णेतनाः |
सम्बोधनम् | अपराह्णेतन | अपराह्णेतनौ | अपराह्णेतनाः |
द्वितीया | अपराह्णेतनम् | अपराह्णेतनौ | अपराह्णेतनान् |
तृतीया | अपराह्णेतनेन | अपराह्णेतनाभ्याम् | अपराह्णेतनैः अपराह्णेतनेभिः |
चतुर्थी | अपराह्णेतनाय | अपराह्णेतनाभ्याम् | अपराह्णेतनेभ्यः |
पञ्चमी | अपराह्णेतनात् | अपराह्णेतनाभ्याम् | अपराह्णेतनेभ्यः |
षष्ठी | अपराह्णेतनस्य | अपराह्णेतनयोः | अपराह्णेतनानाम् |
सप्तमी | अपराह्णेतने | अपराह्णेतनयोः | अपराह्णेतनेषु |