Declension table of ?aparāhṇatanā

Deva

FeminineSingularDualPlural
Nominativeaparāhṇatanā aparāhṇatane aparāhṇatanāḥ
Vocativeaparāhṇatane aparāhṇatane aparāhṇatanāḥ
Accusativeaparāhṇatanām aparāhṇatane aparāhṇatanāḥ
Instrumentalaparāhṇatanayā aparāhṇatanābhyām aparāhṇatanābhiḥ
Dativeaparāhṇatanāyai aparāhṇatanābhyām aparāhṇatanābhyaḥ
Ablativeaparāhṇatanāyāḥ aparāhṇatanābhyām aparāhṇatanābhyaḥ
Genitiveaparāhṇatanāyāḥ aparāhṇatanayoḥ aparāhṇatanānām
Locativeaparāhṇatanāyām aparāhṇatanayoḥ aparāhṇatanāsu

Adverb -aparāhṇatanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria