सुबन्तावली ?अपराह्णतना

Roma

स्त्रीएकद्विबहु
प्रथमाअपराह्णतना अपराह्णतने अपराह्णतनाः
सम्बोधनम्अपराह्णतने अपराह्णतने अपराह्णतनाः
द्वितीयाअपराह्णतनाम् अपराह्णतने अपराह्णतनाः
तृतीयाअपराह्णतनया अपराह्णतनाभ्याम् अपराह्णतनाभिः
चतुर्थीअपराह्णतनायै अपराह्णतनाभ्याम् अपराह्णतनाभ्यः
पञ्चमीअपराह्णतनायाः अपराह्णतनाभ्याम् अपराह्णतनाभ्यः
षष्ठीअपराह्णतनायाः अपराह्णतनयोः अपराह्णतनानाम्
सप्तमीअपराह्णतनायाम् अपराह्णतनयोः अपराह्णतनासु

अव्यय ॰अपराह्णतनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria