Declension table of ?aparāhṇatana

Deva

NeuterSingularDualPlural
Nominativeaparāhṇatanam aparāhṇatane aparāhṇatanāni
Vocativeaparāhṇatana aparāhṇatane aparāhṇatanāni
Accusativeaparāhṇatanam aparāhṇatane aparāhṇatanāni
Instrumentalaparāhṇatanena aparāhṇatanābhyām aparāhṇatanaiḥ
Dativeaparāhṇatanāya aparāhṇatanābhyām aparāhṇatanebhyaḥ
Ablativeaparāhṇatanāt aparāhṇatanābhyām aparāhṇatanebhyaḥ
Genitiveaparāhṇatanasya aparāhṇatanayoḥ aparāhṇatanānām
Locativeaparāhṇatane aparāhṇatanayoḥ aparāhṇataneṣu

Compound aparāhṇatana -

Adverb -aparāhṇatanam -aparāhṇatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria