सुबन्तावली ?अपराह्णतन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपराह्णतनम् अपराह्णतने अपराह्णतनानि
सम्बोधनम्अपराह्णतन अपराह्णतने अपराह्णतनानि
द्वितीयाअपराह्णतनम् अपराह्णतने अपराह्णतनानि
तृतीयाअपराह्णतनेन अपराह्णतनाभ्याम् अपराह्णतनैः
चतुर्थीअपराह्णतनाय अपराह्णतनाभ्याम् अपराह्णतनेभ्यः
पञ्चमीअपराह्णतनात् अपराह्णतनाभ्याम् अपराह्णतनेभ्यः
षष्ठीअपराह्णतनस्य अपराह्णतनयोः अपराह्णतनानाम्
सप्तमीअपराह्णतने अपराह्णतनयोः अपराह्णतनेषु

समास अपराह्णतन

अव्यय ॰अपराह्णतनम् ॰अपराह्णतनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria