Declension table of ?aparādhabhañjana

Deva

MasculineSingularDualPlural
Nominativeaparādhabhañjanaḥ aparādhabhañjanau aparādhabhañjanāḥ
Vocativeaparādhabhañjana aparādhabhañjanau aparādhabhañjanāḥ
Accusativeaparādhabhañjanam aparādhabhañjanau aparādhabhañjanān
Instrumentalaparādhabhañjanena aparādhabhañjanābhyām aparādhabhañjanaiḥ aparādhabhañjanebhiḥ
Dativeaparādhabhañjanāya aparādhabhañjanābhyām aparādhabhañjanebhyaḥ
Ablativeaparādhabhañjanāt aparādhabhañjanābhyām aparādhabhañjanebhyaḥ
Genitiveaparādhabhañjanasya aparādhabhañjanayoḥ aparādhabhañjanānām
Locativeaparādhabhañjane aparādhabhañjanayoḥ aparādhabhañjaneṣu

Compound aparādhabhañjana -

Adverb -aparādhabhañjanam -aparādhabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria