सुबन्तावली ?अपराधभञ्जन

Roma

पुमान्एकद्विबहु
प्रथमाअपराधभञ्जनः अपराधभञ्जनौ अपराधभञ्जनाः
सम्बोधनम्अपराधभञ्जन अपराधभञ्जनौ अपराधभञ्जनाः
द्वितीयाअपराधभञ्जनम् अपराधभञ्जनौ अपराधभञ्जनान्
तृतीयाअपराधभञ्जनेन अपराधभञ्जनाभ्याम् अपराधभञ्जनैः अपराधभञ्जनेभिः
चतुर्थीअपराधभञ्जनाय अपराधभञ्जनाभ्याम् अपराधभञ्जनेभ्यः
पञ्चमीअपराधभञ्जनात् अपराधभञ्जनाभ्याम् अपराधभञ्जनेभ्यः
षष्ठीअपराधभञ्जनस्य अपराधभञ्जनयोः अपराधभञ्जनानाम्
सप्तमीअपराधभञ्जने अपराधभञ्जनयोः अपराधभञ्जनेषु

समास अपराधभञ्जन

अव्यय ॰अपराधभञ्जनम् ॰अपराधभञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria