Declension table of ?apamavṛtta

Deva

NeuterSingularDualPlural
Nominativeapamavṛttam apamavṛtte apamavṛttāni
Vocativeapamavṛtta apamavṛtte apamavṛttāni
Accusativeapamavṛttam apamavṛtte apamavṛttāni
Instrumentalapamavṛttena apamavṛttābhyām apamavṛttaiḥ
Dativeapamavṛttāya apamavṛttābhyām apamavṛttebhyaḥ
Ablativeapamavṛttāt apamavṛttābhyām apamavṛttebhyaḥ
Genitiveapamavṛttasya apamavṛttayoḥ apamavṛttānām
Locativeapamavṛtte apamavṛttayoḥ apamavṛtteṣu

Compound apamavṛtta -

Adverb -apamavṛttam -apamavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria