सुबन्तावली ?अपमवृत्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपमवृत्तम् अपमवृत्ते अपमवृत्तानि
सम्बोधनम्अपमवृत्त अपमवृत्ते अपमवृत्तानि
द्वितीयाअपमवृत्तम् अपमवृत्ते अपमवृत्तानि
तृतीयाअपमवृत्तेन अपमवृत्ताभ्याम् अपमवृत्तैः
चतुर्थीअपमवृत्ताय अपमवृत्ताभ्याम् अपमवृत्तेभ्यः
पञ्चमीअपमवृत्तात् अपमवृत्ताभ्याम् अपमवृत्तेभ्यः
षष्ठीअपमवृत्तस्य अपमवृत्तयोः अपमवृत्तानाम्
सप्तमीअपमवृत्ते अपमवृत्तयोः अपमवृत्तेषु

समास अपमवृत्त

अव्यय ॰अपमवृत्तम् ॰अपमवृत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria