Declension table of ?apamṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeapamṛṣṭā apamṛṣṭe apamṛṣṭāḥ
Vocativeapamṛṣṭe apamṛṣṭe apamṛṣṭāḥ
Accusativeapamṛṣṭām apamṛṣṭe apamṛṣṭāḥ
Instrumentalapamṛṣṭayā apamṛṣṭābhyām apamṛṣṭābhiḥ
Dativeapamṛṣṭāyai apamṛṣṭābhyām apamṛṣṭābhyaḥ
Ablativeapamṛṣṭāyāḥ apamṛṣṭābhyām apamṛṣṭābhyaḥ
Genitiveapamṛṣṭāyāḥ apamṛṣṭayoḥ apamṛṣṭānām
Locativeapamṛṣṭāyām apamṛṣṭayoḥ apamṛṣṭāsu

Adverb -apamṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria