सुबन्तावली ?अपमृष्टा

Roma

स्त्रीएकद्विबहु
प्रथमाअपमृष्टा अपमृष्टे अपमृष्टाः
सम्बोधनम्अपमृष्टे अपमृष्टे अपमृष्टाः
द्वितीयाअपमृष्टाम् अपमृष्टे अपमृष्टाः
तृतीयाअपमृष्टया अपमृष्टाभ्याम् अपमृष्टाभिः
चतुर्थीअपमृष्टायै अपमृष्टाभ्याम् अपमृष्टाभ्यः
पञ्चमीअपमृष्टायाः अपमृष्टाभ्याम् अपमृष्टाभ्यः
षष्ठीअपमृष्टायाः अपमृष्टयोः अपमृष्टानाम्
सप्तमीअपमृष्टायाम् अपमृष्टयोः अपमृष्टासु

अव्यय ॰अपमृष्टम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria