Declension table of ?apalakṣmaṇa

Deva

MasculineSingularDualPlural
Nominativeapalakṣmaṇaḥ apalakṣmaṇau apalakṣmaṇāḥ
Vocativeapalakṣmaṇa apalakṣmaṇau apalakṣmaṇāḥ
Accusativeapalakṣmaṇam apalakṣmaṇau apalakṣmaṇān
Instrumentalapalakṣmaṇena apalakṣmaṇābhyām apalakṣmaṇaiḥ apalakṣmaṇebhiḥ
Dativeapalakṣmaṇāya apalakṣmaṇābhyām apalakṣmaṇebhyaḥ
Ablativeapalakṣmaṇāt apalakṣmaṇābhyām apalakṣmaṇebhyaḥ
Genitiveapalakṣmaṇasya apalakṣmaṇayoḥ apalakṣmaṇānām
Locativeapalakṣmaṇe apalakṣmaṇayoḥ apalakṣmaṇeṣu

Compound apalakṣmaṇa -

Adverb -apalakṣmaṇam -apalakṣmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria