सुबन्तावली ?अपलक्ष्मण

Roma

पुमान्एकद्विबहु
प्रथमाअपलक्ष्मणः अपलक्ष्मणौ अपलक्ष्मणाः
सम्बोधनम्अपलक्ष्मण अपलक्ष्मणौ अपलक्ष्मणाः
द्वितीयाअपलक्ष्मणम् अपलक्ष्मणौ अपलक्ष्मणान्
तृतीयाअपलक्ष्मणेन अपलक्ष्मणाभ्याम् अपलक्ष्मणैः अपलक्ष्मणेभिः
चतुर्थीअपलक्ष्मणाय अपलक्ष्मणाभ्याम् अपलक्ष्मणेभ्यः
पञ्चमीअपलक्ष्मणात् अपलक्ष्मणाभ्याम् अपलक्ष्मणेभ्यः
षष्ठीअपलक्ष्मणस्य अपलक्ष्मणयोः अपलक्ष्मणानाम्
सप्तमीअपलक्ष्मणे अपलक्ष्मणयोः अपलक्ष्मणेषु

समास अपलक्ष्मण

अव्यय ॰अपलक्ष्मणम् ॰अपलक्ष्मणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria