Declension table of apakṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeapakṛṣṭam apakṛṣṭe apakṛṣṭāni
Vocativeapakṛṣṭa apakṛṣṭe apakṛṣṭāni
Accusativeapakṛṣṭam apakṛṣṭe apakṛṣṭāni
Instrumentalapakṛṣṭena apakṛṣṭābhyām apakṛṣṭaiḥ
Dativeapakṛṣṭāya apakṛṣṭābhyām apakṛṣṭebhyaḥ
Ablativeapakṛṣṭāt apakṛṣṭābhyām apakṛṣṭebhyaḥ
Genitiveapakṛṣṭasya apakṛṣṭayoḥ apakṛṣṭānām
Locativeapakṛṣṭe apakṛṣṭayoḥ apakṛṣṭeṣu

Compound apakṛṣṭa -

Adverb -apakṛṣṭam -apakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria