Declension table of ?apajayya

Deva

MasculineSingularDualPlural
Nominativeapajayyaḥ apajayyau apajayyāḥ
Vocativeapajayya apajayyau apajayyāḥ
Accusativeapajayyam apajayyau apajayyān
Instrumentalapajayyena apajayyābhyām apajayyaiḥ apajayyebhiḥ
Dativeapajayyāya apajayyābhyām apajayyebhyaḥ
Ablativeapajayyāt apajayyābhyām apajayyebhyaḥ
Genitiveapajayyasya apajayyayoḥ apajayyānām
Locativeapajayye apajayyayoḥ apajayyeṣu

Compound apajayya -

Adverb -apajayyam -apajayyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria