सुबन्तावली ?अपजय्य

Roma

पुमान्एकद्विबहु
प्रथमाअपजय्यः अपजय्यौ अपजय्याः
सम्बोधनम्अपजय्य अपजय्यौ अपजय्याः
द्वितीयाअपजय्यम् अपजय्यौ अपजय्यान्
तृतीयाअपजय्येन अपजय्याभ्याम् अपजय्यैः अपजय्येभिः
चतुर्थीअपजय्याय अपजय्याभ्याम् अपजय्येभ्यः
पञ्चमीअपजय्यात् अपजय्याभ्याम् अपजय्येभ्यः
षष्ठीअपजय्यस्य अपजय्ययोः अपजय्यानाम्
सप्तमीअपजय्ये अपजय्ययोः अपजय्येषु

समास अपजय्य

अव्यय ॰अपजय्यम् ॰अपजय्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria