Declension table of ?apahastaka

Deva

MasculineSingularDualPlural
Nominativeapahastakaḥ apahastakau apahastakāḥ
Vocativeapahastaka apahastakau apahastakāḥ
Accusativeapahastakam apahastakau apahastakān
Instrumentalapahastakena apahastakābhyām apahastakaiḥ apahastakebhiḥ
Dativeapahastakāya apahastakābhyām apahastakebhyaḥ
Ablativeapahastakāt apahastakābhyām apahastakebhyaḥ
Genitiveapahastakasya apahastakayoḥ apahastakānām
Locativeapahastake apahastakayoḥ apahastakeṣu

Compound apahastaka -

Adverb -apahastakam -apahastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria