सुबन्तावली ?अपहस्तक

Roma

पुमान्एकद्विबहु
प्रथमाअपहस्तकः अपहस्तकौ अपहस्तकाः
सम्बोधनम्अपहस्तक अपहस्तकौ अपहस्तकाः
द्वितीयाअपहस्तकम् अपहस्तकौ अपहस्तकान्
तृतीयाअपहस्तकेन अपहस्तकाभ्याम् अपहस्तकैः अपहस्तकेभिः
चतुर्थीअपहस्तकाय अपहस्तकाभ्याम् अपहस्तकेभ्यः
पञ्चमीअपहस्तकात् अपहस्तकाभ्याम् अपहस्तकेभ्यः
षष्ठीअपहस्तकस्य अपहस्तकयोः अपहस्तकानाम्
सप्तमीअपहस्तके अपहस्तकयोः अपहस्तकेषु

समास अपहस्तक

अव्यय ॰अपहस्तकम् ॰अपहस्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria