Declension table of apagrāma

Deva

NeuterSingularDualPlural
Nominativeapagrāmam apagrāme apagrāmāṇi
Vocativeapagrāma apagrāme apagrāmāṇi
Accusativeapagrāmam apagrāme apagrāmāṇi
Instrumentalapagrāmeṇa apagrāmābhyām apagrāmaiḥ
Dativeapagrāmāya apagrāmābhyām apagrāmebhyaḥ
Ablativeapagrāmāt apagrāmābhyām apagrāmebhyaḥ
Genitiveapagrāmasya apagrāmayoḥ apagrāmāṇām
Locativeapagrāme apagrāmayoḥ apagrāmeṣu

Compound apagrāma -

Adverb -apagrāmam -apagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria