Declension table of apagrāma

Deva

MasculineSingularDualPlural
Nominativeapagrāmaḥ apagrāmau apagrāmāḥ
Vocativeapagrāma apagrāmau apagrāmāḥ
Accusativeapagrāmam apagrāmau apagrāmān
Instrumentalapagrāmeṇa apagrāmābhyām apagrāmaiḥ apagrāmebhiḥ
Dativeapagrāmāya apagrāmābhyām apagrāmebhyaḥ
Ablativeapagrāmāt apagrāmābhyām apagrāmebhyaḥ
Genitiveapagrāmasya apagrāmayoḥ apagrāmāṇām
Locativeapagrāme apagrāmayoḥ apagrāmeṣu

Compound apagrāma -

Adverb -apagrāmam -apagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria