Declension table of ?apadhvaṃsa

Deva

MasculineSingularDualPlural
Nominativeapadhvaṃsaḥ apadhvaṃsau apadhvaṃsāḥ
Vocativeapadhvaṃsa apadhvaṃsau apadhvaṃsāḥ
Accusativeapadhvaṃsam apadhvaṃsau apadhvaṃsān
Instrumentalapadhvaṃsena apadhvaṃsābhyām apadhvaṃsaiḥ apadhvaṃsebhiḥ
Dativeapadhvaṃsāya apadhvaṃsābhyām apadhvaṃsebhyaḥ
Ablativeapadhvaṃsāt apadhvaṃsābhyām apadhvaṃsebhyaḥ
Genitiveapadhvaṃsasya apadhvaṃsayoḥ apadhvaṃsānām
Locativeapadhvaṃse apadhvaṃsayoḥ apadhvaṃseṣu

Compound apadhvaṃsa -

Adverb -apadhvaṃsam -apadhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria