सुबन्तावली ?अपध्वंस

Roma

पुमान्एकद्विबहु
प्रथमाअपध्वंसः अपध्वंसौ अपध्वंसाः
सम्बोधनम्अपध्वंस अपध्वंसौ अपध्वंसाः
द्वितीयाअपध्वंसम् अपध्वंसौ अपध्वंसान्
तृतीयाअपध्वंसेन अपध्वंसाभ्याम् अपध्वंसैः अपध्वंसेभिः
चतुर्थीअपध्वंसाय अपध्वंसाभ्याम् अपध्वंसेभ्यः
पञ्चमीअपध्वंसात् अपध्वंसाभ्याम् अपध्वंसेभ्यः
षष्ठीअपध्वंसस्य अपध्वंसयोः अपध्वंसानाम्
सप्तमीअपध्वंसे अपध्वंसयोः अपध्वंसेषु

समास अपध्वंस

अव्यय ॰अपध्वंसम् ॰अपध्वंसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria