Declension table of ?apadaśa

Deva

MasculineSingularDualPlural
Nominativeapadaśaḥ apadaśau apadaśāḥ
Vocativeapadaśa apadaśau apadaśāḥ
Accusativeapadaśam apadaśau apadaśān
Instrumentalapadaśena apadaśābhyām apadaśaiḥ apadaśebhiḥ
Dativeapadaśāya apadaśābhyām apadaśebhyaḥ
Ablativeapadaśāt apadaśābhyām apadaśebhyaḥ
Genitiveapadaśasya apadaśayoḥ apadaśānām
Locativeapadaśe apadaśayoḥ apadaśeṣu

Compound apadaśa -

Adverb -apadaśam -apadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria