सुबन्तावली ?अपदश

Roma

पुमान्एकद्विबहु
प्रथमाअपदशः अपदशौ अपदशाः
सम्बोधनम्अपदश अपदशौ अपदशाः
द्वितीयाअपदशम् अपदशौ अपदशान्
तृतीयाअपदशेन अपदशाभ्याम् अपदशैः अपदशेभिः
चतुर्थीअपदशाय अपदशाभ्याम् अपदशेभ्यः
पञ्चमीअपदशात् अपदशाभ्याम् अपदशेभ्यः
षष्ठीअपदशस्य अपदशयोः अपदशानाम्
सप्तमीअपदशे अपदशयोः अपदशेषु

समास अपदश

अव्यय ॰अपदशम् ॰अपदशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria