Declension table of ?apacyava

Deva

MasculineSingularDualPlural
Nominativeapacyavaḥ apacyavau apacyavāḥ
Vocativeapacyava apacyavau apacyavāḥ
Accusativeapacyavam apacyavau apacyavān
Instrumentalapacyavena apacyavābhyām apacyavaiḥ apacyavebhiḥ
Dativeapacyavāya apacyavābhyām apacyavebhyaḥ
Ablativeapacyavāt apacyavābhyām apacyavebhyaḥ
Genitiveapacyavasya apacyavayoḥ apacyavānām
Locativeapacyave apacyavayoḥ apacyaveṣu

Compound apacyava -

Adverb -apacyavam -apacyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria