सुबन्तावली ?अपच्यव

Roma

पुमान्एकद्विबहु
प्रथमाअपच्यवः अपच्यवौ अपच्यवाः
सम्बोधनम्अपच्यव अपच्यवौ अपच्यवाः
द्वितीयाअपच्यवम् अपच्यवौ अपच्यवान्
तृतीयाअपच्यवेन अपच्यवाभ्याम् अपच्यवैः अपच्यवेभिः
चतुर्थीअपच्यवाय अपच्यवाभ्याम् अपच्यवेभ्यः
पञ्चमीअपच्यवात् अपच्यवाभ्याम् अपच्यवेभ्यः
षष्ठीअपच्यवस्य अपच्यवयोः अपच्यवानाम्
सप्तमीअपच्यवे अपच्यवयोः अपच्यवेषु

समास अपच्यव

अव्यय ॰अपच्यवम् ॰अपच्यवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria