Declension table of ?apacitimatā

Deva

FeminineSingularDualPlural
Nominativeapacitimatā apacitimate apacitimatāḥ
Vocativeapacitimate apacitimate apacitimatāḥ
Accusativeapacitimatām apacitimate apacitimatāḥ
Instrumentalapacitimatayā apacitimatābhyām apacitimatābhiḥ
Dativeapacitimatāyai apacitimatābhyām apacitimatābhyaḥ
Ablativeapacitimatāyāḥ apacitimatābhyām apacitimatābhyaḥ
Genitiveapacitimatāyāḥ apacitimatayoḥ apacitimatānām
Locativeapacitimatāyām apacitimatayoḥ apacitimatāsu

Adverb -apacitimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria