सुबन्तावली ?अपचितिमता

Roma

स्त्रीएकद्विबहु
प्रथमाअपचितिमता अपचितिमते अपचितिमताः
सम्बोधनम्अपचितिमते अपचितिमते अपचितिमताः
द्वितीयाअपचितिमताम् अपचितिमते अपचितिमताः
तृतीयाअपचितिमतया अपचितिमताभ्याम् अपचितिमताभिः
चतुर्थीअपचितिमतायै अपचितिमताभ्याम् अपचितिमताभ्यः
पञ्चमीअपचितिमतायाः अपचितिमताभ्याम् अपचितिमताभ्यः
षष्ठीअपचितिमतायाः अपचितिमतयोः अपचितिमतानाम्
सप्तमीअपचितिमतायाम् अपचितिमतयोः अपचितिमतासु

अव्यय ॰अपचितिमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria