Declension table of ?apacamānaka

Deva

NeuterSingularDualPlural
Nominativeapacamānakam apacamānake apacamānakāni
Vocativeapacamānaka apacamānake apacamānakāni
Accusativeapacamānakam apacamānake apacamānakāni
Instrumentalapacamānakena apacamānakābhyām apacamānakaiḥ
Dativeapacamānakāya apacamānakābhyām apacamānakebhyaḥ
Ablativeapacamānakāt apacamānakābhyām apacamānakebhyaḥ
Genitiveapacamānakasya apacamānakayoḥ apacamānakānām
Locativeapacamānake apacamānakayoḥ apacamānakeṣu

Compound apacamānaka -

Adverb -apacamānakam -apacamānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria