सुबन्तावली ?अपचमानक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपचमानकम् अपचमानके अपचमानकानि
सम्बोधनम्अपचमानक अपचमानके अपचमानकानि
द्वितीयाअपचमानकम् अपचमानके अपचमानकानि
तृतीयाअपचमानकेन अपचमानकाभ्याम् अपचमानकैः
चतुर्थीअपचमानकाय अपचमानकाभ्याम् अपचमानकेभ्यः
पञ्चमीअपचमानकात् अपचमानकाभ्याम् अपचमानकेभ्यः
षष्ठीअपचमानकस्य अपचमानकयोः अपचमानकानाम्
सप्तमीअपचमानके अपचमानकयोः अपचमानकेषु

समास अपचमानक

अव्यय ॰अपचमानकम् ॰अपचमानकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria