Declension table of ?apāṅgadarśana

Deva

NeuterSingularDualPlural
Nominativeapāṅgadarśanam apāṅgadarśane apāṅgadarśanāni
Vocativeapāṅgadarśana apāṅgadarśane apāṅgadarśanāni
Accusativeapāṅgadarśanam apāṅgadarśane apāṅgadarśanāni
Instrumentalapāṅgadarśanena apāṅgadarśanābhyām apāṅgadarśanaiḥ
Dativeapāṅgadarśanāya apāṅgadarśanābhyām apāṅgadarśanebhyaḥ
Ablativeapāṅgadarśanāt apāṅgadarśanābhyām apāṅgadarśanebhyaḥ
Genitiveapāṅgadarśanasya apāṅgadarśanayoḥ apāṅgadarśanānām
Locativeapāṅgadarśane apāṅgadarśanayoḥ apāṅgadarśaneṣu

Compound apāṅgadarśana -

Adverb -apāṅgadarśanam -apāṅgadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria