सुबन्तावली ?अपाङ्गदर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपाङ्गदर्शनम् अपाङ्गदर्शने अपाङ्गदर्शनानि
सम्बोधनम्अपाङ्गदर्शन अपाङ्गदर्शने अपाङ्गदर्शनानि
द्वितीयाअपाङ्गदर्शनम् अपाङ्गदर्शने अपाङ्गदर्शनानि
तृतीयाअपाङ्गदर्शनेन अपाङ्गदर्शनाभ्याम् अपाङ्गदर्शनैः
चतुर्थीअपाङ्गदर्शनाय अपाङ्गदर्शनाभ्याम् अपाङ्गदर्शनेभ्यः
पञ्चमीअपाङ्गदर्शनात् अपाङ्गदर्शनाभ्याम् अपाङ्गदर्शनेभ्यः
षष्ठीअपाङ्गदर्शनस्य अपाङ्गदर्शनयोः अपाङ्गदर्शनानाम्
सप्तमीअपाङ्गदर्शने अपाङ्गदर्शनयोः अपाङ्गदर्शनेषु

समास अपाङ्गदर्शन

अव्यय ॰अपाङ्गदर्शनम् ॰अपाङ्गदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria