Declension table of ?apādaka

Deva

NeuterSingularDualPlural
Nominativeapādakam apādake apādakāni
Vocativeapādaka apādake apādakāni
Accusativeapādakam apādake apādakāni
Instrumentalapādakena apādakābhyām apādakaiḥ
Dativeapādakāya apādakābhyām apādakebhyaḥ
Ablativeapādakāt apādakābhyām apādakebhyaḥ
Genitiveapādakasya apādakayoḥ apādakānām
Locativeapādake apādakayoḥ apādakeṣu

Compound apādaka -

Adverb -apādakam -apādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria