सुबन्तावली ?अपादक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपादकम् अपादके अपादकानि
सम्बोधनम्अपादक अपादके अपादकानि
द्वितीयाअपादकम् अपादके अपादकानि
तृतीयाअपादकेन अपादकाभ्याम् अपादकैः
चतुर्थीअपादकाय अपादकाभ्याम् अपादकेभ्यः
पञ्चमीअपादकात् अपादकाभ्याम् अपादकेभ्यः
षष्ठीअपादकस्य अपादकयोः अपादकानाम्
सप्तमीअपादके अपादकयोः अपादकेषु

समास अपादक

अव्यय ॰अपादकम् ॰अपादकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria