Declension table of apānnapātDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apānnapān | apānnapāntau | apānnapāntaḥ |
Vocative | apānnapān | apānnapāntau | apānnapāntaḥ |
Accusative | apānnapāntam | apānnapāntau | apānnapātaḥ |
Instrumental | apānnapātā | apānnapādbhyām | apānnapādbhiḥ |
Dative | apānnapāte | apānnapādbhyām | apānnapādbhyaḥ |
Ablative | apānnapātaḥ | apānnapādbhyām | apānnapādbhyaḥ |
Genitive | apānnapātaḥ | apānnapātoḥ | apānnapātām |
Locative | apānnapāti | apānnapātoḥ | apānnapātsu |