Declension table of apaṇḍita

Deva

NeuterSingularDualPlural
Nominativeapaṇḍitam apaṇḍite apaṇḍitāni
Vocativeapaṇḍita apaṇḍite apaṇḍitāni
Accusativeapaṇḍitam apaṇḍite apaṇḍitāni
Instrumentalapaṇḍitena apaṇḍitābhyām apaṇḍitaiḥ
Dativeapaṇḍitāya apaṇḍitābhyām apaṇḍitebhyaḥ
Ablativeapaṇḍitāt apaṇḍitābhyām apaṇḍitebhyaḥ
Genitiveapaṇḍitasya apaṇḍitayoḥ apaṇḍitānām
Locativeapaṇḍite apaṇḍitayoḥ apaṇḍiteṣu

Compound apaṇḍita -

Adverb -apaṇḍitam -apaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria