Declension table of apaṇḍita

Deva

MasculineSingularDualPlural
Nominativeapaṇḍitaḥ apaṇḍitau apaṇḍitāḥ
Vocativeapaṇḍita apaṇḍitau apaṇḍitāḥ
Accusativeapaṇḍitam apaṇḍitau apaṇḍitān
Instrumentalapaṇḍitena apaṇḍitābhyām apaṇḍitaiḥ apaṇḍitebhiḥ
Dativeapaṇḍitāya apaṇḍitābhyām apaṇḍitebhyaḥ
Ablativeapaṇḍitāt apaṇḍitābhyām apaṇḍitebhyaḥ
Genitiveapaṇḍitasya apaṇḍitayoḥ apaṇḍitānām
Locativeapaṇḍite apaṇḍitayoḥ apaṇḍiteṣu

Compound apaṇḍita -

Adverb -apaṇḍitam -apaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria