Declension table of ?apṛthagdharmiṇī

Deva

FeminineSingularDualPlural
Nominativeapṛthagdharmiṇī apṛthagdharmiṇyau apṛthagdharmiṇyaḥ
Vocativeapṛthagdharmiṇi apṛthagdharmiṇyau apṛthagdharmiṇyaḥ
Accusativeapṛthagdharmiṇīm apṛthagdharmiṇyau apṛthagdharmiṇīḥ
Instrumentalapṛthagdharmiṇyā apṛthagdharmiṇībhyām apṛthagdharmiṇībhiḥ
Dativeapṛthagdharmiṇyai apṛthagdharmiṇībhyām apṛthagdharmiṇībhyaḥ
Ablativeapṛthagdharmiṇyāḥ apṛthagdharmiṇībhyām apṛthagdharmiṇībhyaḥ
Genitiveapṛthagdharmiṇyāḥ apṛthagdharmiṇyoḥ apṛthagdharmiṇīnām
Locativeapṛthagdharmiṇyām apṛthagdharmiṇyoḥ apṛthagdharmiṇīṣu

Compound apṛthagdharmiṇi - apṛthagdharmiṇī -

Adverb -apṛthagdharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria