सुबन्तावली ?अपृथग्धर्मिणी

Roma

स्त्रीएकद्विबहु
प्रथमाअपृथग्धर्मिणी अपृथग्धर्मिण्यौ अपृथग्धर्मिण्यः
सम्बोधनम्अपृथग्धर्मिणि अपृथग्धर्मिण्यौ अपृथग्धर्मिण्यः
द्वितीयाअपृथग्धर्मिणीम् अपृथग्धर्मिण्यौ अपृथग्धर्मिणीः
तृतीयाअपृथग्धर्मिण्या अपृथग्धर्मिणीभ्याम् अपृथग्धर्मिणीभिः
चतुर्थीअपृथग्धर्मिण्यै अपृथग्धर्मिणीभ्याम् अपृथग्धर्मिणीभ्यः
पञ्चमीअपृथग्धर्मिण्याः अपृथग्धर्मिणीभ्याम् अपृथग्धर्मिणीभ्यः
षष्ठीअपृथग्धर्मिण्याः अपृथग्धर्मिण्योः अपृथग्धर्मिणीनाम्
सप्तमीअपृथग्धर्मिण्याम् अपृथग्धर्मिण्योः अपृथग्धर्मिणीषु

समास अपृथग्धर्मिणि अपृथग्धर्मिणी

अव्यय ॰अपृथग्धर्मिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria