Declension table of ?apṛthagdharmaśīlā

Deva

FeminineSingularDualPlural
Nominativeapṛthagdharmaśīlā apṛthagdharmaśīle apṛthagdharmaśīlāḥ
Vocativeapṛthagdharmaśīle apṛthagdharmaśīle apṛthagdharmaśīlāḥ
Accusativeapṛthagdharmaśīlām apṛthagdharmaśīle apṛthagdharmaśīlāḥ
Instrumentalapṛthagdharmaśīlayā apṛthagdharmaśīlābhyām apṛthagdharmaśīlābhiḥ
Dativeapṛthagdharmaśīlāyai apṛthagdharmaśīlābhyām apṛthagdharmaśīlābhyaḥ
Ablativeapṛthagdharmaśīlāyāḥ apṛthagdharmaśīlābhyām apṛthagdharmaśīlābhyaḥ
Genitiveapṛthagdharmaśīlāyāḥ apṛthagdharmaśīlayoḥ apṛthagdharmaśīlānām
Locativeapṛthagdharmaśīlāyām apṛthagdharmaśīlayoḥ apṛthagdharmaśīlāsu

Adverb -apṛthagdharmaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria