सुबन्तावली ?अपृथग्धर्मशीला

Roma

स्त्रीएकद्विबहु
प्रथमाअपृथग्धर्मशीला अपृथग्धर्मशीले अपृथग्धर्मशीलाः
सम्बोधनम्अपृथग्धर्मशीले अपृथग्धर्मशीले अपृथग्धर्मशीलाः
द्वितीयाअपृथग्धर्मशीलाम् अपृथग्धर्मशीले अपृथग्धर्मशीलाः
तृतीयाअपृथग्धर्मशीलया अपृथग्धर्मशीलाभ्याम् अपृथग्धर्मशीलाभिः
चतुर्थीअपृथग्धर्मशीलायै अपृथग्धर्मशीलाभ्याम् अपृथग्धर्मशीलाभ्यः
पञ्चमीअपृथग्धर्मशीलायाः अपृथग्धर्मशीलाभ्याम् अपृथग्धर्मशीलाभ्यः
षष्ठीअपृथग्धर्मशीलायाः अपृथग्धर्मशीलयोः अपृथग्धर्मशीलानाम्
सप्तमीअपृथग्धर्मशीलायाम् अपृथग्धर्मशीलयोः अपृथग्धर्मशीलासु

अव्यय ॰अपृथग्धर्मशीलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria