Declension table of ?anyedyuṣka

Deva

MasculineSingularDualPlural
Nominativeanyedyuṣkaḥ anyedyuṣkau anyedyuṣkāḥ
Vocativeanyedyuṣka anyedyuṣkau anyedyuṣkāḥ
Accusativeanyedyuṣkam anyedyuṣkau anyedyuṣkān
Instrumentalanyedyuṣkeṇa anyedyuṣkābhyām anyedyuṣkaiḥ anyedyuṣkebhiḥ
Dativeanyedyuṣkāya anyedyuṣkābhyām anyedyuṣkebhyaḥ
Ablativeanyedyuṣkāt anyedyuṣkābhyām anyedyuṣkebhyaḥ
Genitiveanyedyuṣkasya anyedyuṣkayoḥ anyedyuṣkāṇām
Locativeanyedyuṣke anyedyuṣkayoḥ anyedyuṣkeṣu

Compound anyedyuṣka -

Adverb -anyedyuṣkam -anyedyuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria