सुबन्तावली ?अन्येद्युष्क

Roma

पुमान्एकद्विबहु
प्रथमाअन्येद्युष्कः अन्येद्युष्कौ अन्येद्युष्काः
सम्बोधनम्अन्येद्युष्क अन्येद्युष्कौ अन्येद्युष्काः
द्वितीयाअन्येद्युष्कम् अन्येद्युष्कौ अन्येद्युष्कान्
तृतीयाअन्येद्युष्केण अन्येद्युष्काभ्याम् अन्येद्युष्कैः अन्येद्युष्केभिः
चतुर्थीअन्येद्युष्काय अन्येद्युष्काभ्याम् अन्येद्युष्केभ्यः
पञ्चमीअन्येद्युष्कात् अन्येद्युष्काभ्याम् अन्येद्युष्केभ्यः
षष्ठीअन्येद्युष्कस्य अन्येद्युष्कयोः अन्येद्युष्काणाम्
सप्तमीअन्येद्युष्के अन्येद्युष्कयोः अन्येद्युष्केषु

समास अन्येद्युष्क

अव्यय ॰अन्येद्युष्कम् ॰अन्येद्युष्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria