Declension table of anyathāvādin

Deva

NeuterSingularDualPlural
Nominativeanyathāvādi anyathāvādinī anyathāvādīni
Vocativeanyathāvādin anyathāvādi anyathāvādinī anyathāvādīni
Accusativeanyathāvādi anyathāvādinī anyathāvādīni
Instrumentalanyathāvādinā anyathāvādibhyām anyathāvādibhiḥ
Dativeanyathāvādine anyathāvādibhyām anyathāvādibhyaḥ
Ablativeanyathāvādinaḥ anyathāvādibhyām anyathāvādibhyaḥ
Genitiveanyathāvādinaḥ anyathāvādinoḥ anyathāvādinām
Locativeanyathāvādini anyathāvādinoḥ anyathāvādiṣu

Compound anyathāvādi -

Adverb -anyathāvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria