Declension table of anyathāsiddhi

Deva

FeminineSingularDualPlural
Nominativeanyathāsiddhiḥ anyathāsiddhī anyathāsiddhayaḥ
Vocativeanyathāsiddhe anyathāsiddhī anyathāsiddhayaḥ
Accusativeanyathāsiddhim anyathāsiddhī anyathāsiddhīḥ
Instrumentalanyathāsiddhyā anyathāsiddhibhyām anyathāsiddhibhiḥ
Dativeanyathāsiddhyai anyathāsiddhaye anyathāsiddhibhyām anyathāsiddhibhyaḥ
Ablativeanyathāsiddhyāḥ anyathāsiddheḥ anyathāsiddhibhyām anyathāsiddhibhyaḥ
Genitiveanyathāsiddhyāḥ anyathāsiddheḥ anyathāsiddhyoḥ anyathāsiddhīnām
Locativeanyathāsiddhyām anyathāsiddhau anyathāsiddhyoḥ anyathāsiddhiṣu

Compound anyathāsiddhi -

Adverb -anyathāsiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria