Declension table of anyathāsiddha

Deva

NeuterSingularDualPlural
Nominativeanyathāsiddham anyathāsiddhe anyathāsiddhāni
Vocativeanyathāsiddha anyathāsiddhe anyathāsiddhāni
Accusativeanyathāsiddham anyathāsiddhe anyathāsiddhāni
Instrumentalanyathāsiddhena anyathāsiddhābhyām anyathāsiddhaiḥ
Dativeanyathāsiddhāya anyathāsiddhābhyām anyathāsiddhebhyaḥ
Ablativeanyathāsiddhāt anyathāsiddhābhyām anyathāsiddhebhyaḥ
Genitiveanyathāsiddhasya anyathāsiddhayoḥ anyathāsiddhānām
Locativeanyathāsiddhe anyathāsiddhayoḥ anyathāsiddheṣu

Compound anyathāsiddha -

Adverb -anyathāsiddham -anyathāsiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria